SAMYUTTANIKAYE SAGATHAVAGGATIKA

Samyuttanikaye Sagathavaggatika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE DHAMMASANGANI-ANUTIKA

Abhidhammapitake Dhammasangani-anutika Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi dhammasaṃvaṇṇanāya ādimhi satthari

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE DHAMMASANGANI-MULATIKA

Abhidhammapitake Dhammasangani-mulatika Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi dhammasampaṭipatti mahato ca atthassa

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE

Abhidhammapitake Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE PANCAPAKARANA-MULATIKA

Abhidhammapitake Pancapakarana-mulatika Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ, vibhaṅgānantaraṃ desitassa pakaraṇassa dhātukathābhāvaṃ dassetuṃ vā ‘‘aṭṭhārasahī’’tiādimāha. Tattha balavidhamanavisayātikkamanavasena

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE VIBHANGA-MULATIKA

Abhidhammapitake Vibhanga-mulatika Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅga-mūlaṭīkā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti

ĐỌC CHI TIẾT

VINAYAPITAKE PARIVARA-ATTHAKATHA

Vinayapitake Parivara-atthakatha Tattha yaṃ tena bhagavatā…pe… paññattanti ādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho – yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ

ĐỌC CHI TIẾT

ANGUTTARANIKAYE ATTHAKANIPATA-ATTHAKATHA

Anguttaranikaye Atthakanipata-atthakatha Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti

ĐỌC CHI TIẾT

ANGUTTARANIKAYE DUKANIPATA-ATTHAKATHA

Anguttaranikaye Dukanipata-atthakatha Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve uppannaphalaṃ. Samparāyikanti samparāye anāgate attabhāve uppannaphalaṃ. Āgucārinti pāpakāriṃ

ĐỌC CHI TIẾT

ANGUTTARANIKAYE EKAKANIPATA-ATTHAKATHA

Anguttaranikaye Ekakanipata-atthakatha ‘‘Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

ANGUTTARANIKAYE PANCAKANIPATA-ATTHAKATHA

Anguttaranikaye Pancakanipata-atthakatha Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti

ĐỌC CHI TIẾT

DIGHANIKAYE MAHAVAGGATTHAKATHA

Dighanikaye Mahavaggatthakatha Evaṃ me sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā

ĐỌC CHI TIẾT