VINAYAVINICCHAYATIKA

Vinayavinicchayatika (Ka) Ādiccavaṃsambarapātubhūtaṃ; Byāmappabhāmaṇḍaladevacāpaṃ; Dhammambunijjhāpitapāpaghammaṃ; Vandāmahaṃ buddha mahambuvantaṃ. (Kha) Pasannagambhīrapadāḷisotaṃ; Nānānayānantataraṅgamālaṃ; Sīlādikhandhāmitamacchagumbaṃ; Vandāmahaṃ dhamma mahāsavantiṃ. (Ga) Sīloruvelaṃ dhutasaṅkhamālaṃ; Santosatoyaṃ samathūmicittaṃ;

ĐỌC CHI TIẾT

VINAYAVINICCHAYO

Vinayavinicchayo 1. Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Bhavābhāvakaraṃ dhammaṃ, gaṇañceva niraṅgaṇaṃ. 2. Bhikkhūnaṃ bhikkhunīnañca, hitatthāya samāhito; Pavakkhāmi samāsena, vinayassavinicchayaṃ. 3. Anākulamasaṃkiṇṇaṃ,

ĐỌC CHI TIẾT

ANGUTTARANIKAYE ATTHAKANIPATA-TIKA

Anguttaranikaye Atthakanipata-tika Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci

ĐỌC CHI TIẾT

ANGUTTARANIKAYE DUKANIPATA-TIKA

Anguttaranikaye Dukanipata-tika Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ, yaṃ bilaṅgantipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā bilaṅgathālikā,

ĐỌC CHI TIẾT

ANGUTTARANIKAYE EKAKANIPATA-TIKA

Anguttaranikaye Ekakanipata-tika Anantañāṇaṃ karuṇāniketaṃ, Namāmi nāthaṃ jitapañcamāraṃ; Dhammaṃ visuddhaṃ bhavanāsahetuṃ, Saṅghañca seṭṭhaṃ hatasabbapāpaṃ. Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ; Dīpasmiṃ tambapaṇṇimhi,

ĐỌC CHI TIẾT

ANGUTTARANIKAYE PANCAKANIPATA-TIKA

Anguttaranikaye Pancakanipata-tika Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ – ‘‘assaddhiye na kampatī’’ti. Saṃkhittasuttavaṇṇanā

ĐỌC CHI TIẾT

DIGHANIKAYE MAHAVAGGATIKA

Dighanikaye Mahavaggatika Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso ‘‘karerimaṇḍapo’’ti adhippeto. Dvāreti dvārasamīpe. Dvāre ṭhitarukkhavasena aññatthāpi samaññā atthīti dassetuṃ ‘‘yathā’’tiādi vuttaṃ.

ĐỌC CHI TIẾT

DIGHANIKAYE PATHIKAVAGGATIKA

Dighanikaye Pathikavaggatika Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Mallesūti

ĐỌC CHI TIẾT

DIGHANIKAYE SILAKKHANDHAVAGGAABHINAVATIKA

Dighanikaye Silakkhandhavaggaabhinavatika Yo desetvāna saddhammaṃ, gambhīraṃ duddasaṃ varaṃ; Dīghadassī ciraṃ kālaṃ, patiṭṭhāpesi sāsanaṃ.1. Vineyyajjhāsaye chekaṃ, mahāmatiṃ mahādayaṃ; Natvāna taṃ sasaddhammagaṇaṃ

ĐỌC CHI TIẾT

DIGHANIKAYE SILAKKHANDHAVAGGAABHINAVATIKA

Dighanikaye Silakkhandhavaggaabhinavatika Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe… sutta’’ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati anukkamena vaṇṇanāti vuttaṃ hoti.

ĐỌC CHI TIẾT

DIGHANIKAYE SILAKKHANDHAVAGGATIKA

Dighanikaye Silakkhandhavaggatika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā

ĐỌC CHI TIẾT

KHUDDAKANIKAYE NETTIPPAKARANA-TIKA

Khuddakanikaye Nettippakarana-tika Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1 ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.1.1 ganthārambhakathāvaṇṇanā) ratanattayavandanā saṃvaṇṇetabbassa dhammassa

ĐỌC CHI TIẾT

MAJJHIMANIKAYE MAJJHIMAPANNASATIKA

Majjhimanikaye Majjhimapannasatika Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti daṭṭhabbaṃ, na campakarukkhānaṃyeva nīlādipañcavaṇṇakusumatāyāti vadanti. Bhagavā kusumagandhasugandhe campakavane viharatīti

ĐỌC CHI TIẾT

MAJJHIMANIKAYE MULAPANNASA-TIKA

Majjhimanikaye Mulapannasa-tika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā

ĐỌC CHI TIẾT

MAJJHIMANIKAYE UPARIPANNASA-TIKA

Majjhimanikaye Uparipannasa-tika Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññānubhāvappattāya jutiyā jotenti

ĐỌC CHI TIẾT

SAMYUTTANIKAYE KHANDHAVAGGATIKA

Samyuttanikaye Khandhavaggatika Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘bhaggā’’tveva vuccatīti katvā vuttaṃ ‘‘evaṃnāmake janapade’’ti, evaṃ bahuvacanavasena laddhanāme’’ti

ĐỌC CHI TIẾT

SAMYUTTANIKAYE MAHAVAGGATIKA

Samyuttanikaye Mahavaggatika Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito

ĐỌC CHI TIẾT

SAMYUTTANIKAYE NIDANAVAGGATIKA

Samyuttanikaye Nidanavaggatika Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ

ĐỌC CHI TIẾT