KHUDDAKANIKAYE SUTTANIPATA-ATTHAKATHA

Khuddakanikaye Suttanipata-atthakatha Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ; Yo khuddakanikāyamhi, khuddācārappahāyinā. Desito lokanāthena, lokanissaraṇesinā; Tassa suttanipātassa, karissāmatthavaṇṇanaṃ. Ayaṃ suttanipāto ca, khuddakesveva ogadho;

ĐỌC CHI TIẾT

KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ

ĐỌC CHI TIẾT

KHUDDAKANIKAYE THERIGATHA-ATTHAKATHA

Khuddakanikaye Therigatha-atthakatha Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya

ĐỌC CHI TIẾT

KHUDDAKANIKAYE UDANA-ATTHAKATHA

Khuddakanikaye Udana-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

KHUDDAKANIKAYE VIMANAVATTHU-ATTHAKATHA

Khuddakanikaye Vimanavatthu-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC CHI TIẾT

MAJJHIMANIKAYE MULAPANNASA-ATTHAKATHA

Majjhimanikaye Mulapannasa-atthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

SAMYUTTANIKAYE KHANDHAVAGGA-ATTHAKATHA

Samyuttanikaye Khandhavagga-atthakatha . Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne susumāro saddamakāsi, tenassa ‘‘susumāragira’’ntveva nāmaṃ akaṃsu. Bhesakaḷāvaneti

ĐỌC CHI TIẾT

SAMYUTTANIKAYE MAHAVAGGA-ATTHAKATHA

Samyuttanikaye Mahavagga-atthakatha Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā

ĐỌC CHI TIẾT

SAMYUTTANIKAYE NIDANAVAGGA-ATTHAKATHA

Samyuttanikaye Nidanavagga-atthakatha Evaṃ me sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā – tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ.

ĐỌC CHI TIẾT

SAMYUTTANIKAYE SAGATHAVAGGA-ATTHAKATHA

Samyuttanikaye Sagathavagga-atthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC CHI TIẾT

DHAMMASANGANI-ATTHAKATHA – ABHIDHAMMAPITAKE

Dhammasangani-atthakatha – Abhidhammapitake Karuṇā viya sattesu, paññā yassa mahesino; Ñeyyadhammesu sabbesu, pavattittha yathāruci. Dayāya tāya sattesu, samussāhitamānaso; Pāṭihīrāvasānamhi, vasanto tidasālaye.

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE PANCAPAKARANA-ATTHAKATHA

Abhidhammapitake Pancapakarana-atthakatha Saṅgaho asaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā

ĐỌC CHI TIẾT

VIBHANGA-ATTHAKATHA – ABHIDHAMMAPITAKE

Vibhanga-atthakatha – Abhidhammapitake Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandhoti idaṃ vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge suttantabhājanīyaṃ nāma. Tattha pañcāti gaṇanaparicchedo. Tena na tato heṭṭhā

ĐỌC CHI TIẾT

VINAYAPITAKE VINAYASANGAHA-ATTHAKATHA

Vinayapitake Vinayasangaha-atthakatha Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ; Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ. Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ; Samāharitvā ekattha, dassayissamanākulaṃ. Tatrāyaṃ mātikā – ‘‘Divāseyyā parikkhāro, bhesajjakaraṇampi

ĐỌC CHI TIẾT