ANUDĪPANĪPĀṬHA

Anudīpanīpāṭha Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ; Karissāmi paramattha-dīpaniyā nudīpaniṃ. [Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha attho duvidho padhānatthoca pariyāyatthoca. Tattha padhānattho

ĐỌC CHI TIẾT

NIRUTTIDĪPANĪPĀṬHA

Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa, dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa saṅghañca, visuddhavaṇṇabhājanaṃ. 3. Moggallāno mahāñāṇī,

ĐỌC CHI TIẾT

DHAMMANĪTI

Dhammanīti Vanditvā ratanaṃ seṭṭhaṃ, nissāya pubbake garuṃ; Nitidhammaṃpavakkhāmi, sabbalokasukhāvahaṃ. 2. Ācariyocasippañca, paññāsutaṃkathādhanaṃ; Desocanissayomittaṃ, dujjanosujanobalaṃ. 3. Itthīputtocadāsoca, gharāvāsokatākato; Ñātabbocaalaṅkāro, rājadhammopasevako; Dukādimissakoceva,

ĐỌC CHI TIẾT