Dighanikaye Pathikavaggatika

Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa
padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ.
Mallesūti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Chāyūdakasampanne vanasaṇḍe viharatīti anupiyasāmantā katassa vihārassa abhāvato. Yadi na tāva paviṭṭho, kasmā ‘‘pāvisī’’ti vuttanti āha ‘‘pavisissāmī’’tiādi, tena avassaṃ bhāvini bhūte viya upacārā hontīti dasseti.
Idāni tamatthaṃ upamāya vibhāvento
‘‘yathā ki’’ntiādimāha. Etanti etaṃ ‘‘atippago kho’’tiādikaṃ
cintanaṃ
ahosi. Ativiya pago khoti ativiya pātova. Channakopīnatāya, paribbājakapabbajjupagamena ca channaparibbājakaṃ, na naggaparibbājakaṃ.

Tải Sách Ebook Tại Đây: Dighanikaye Pathikavaggatika

Pāthikavaggaṭīkā
Các bài viết trong sách

Trả lời

Email của bạn sẽ không được hiển thị công khai. Các trường bắt buộc được đánh dấu *