DIGHANIKAYE SILAKKHANDHAVAGGAABHINAVATIKA

Dighanikaye Silakkhandhavaggaabhinavatika Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe… sutta’’ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati anukkamena vaṇṇanāti vuttaṃ hoti.

ĐỌC CHI TIẾT

DIGHANIKAYE SILAKKHANDHAVAGGATIKA

Dighanikaye Silakkhandhavaggatika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā

ĐỌC CHI TIẾT

KHUDDAKANIKAYE NETTIPPAKARANA-TIKA

Khuddakanikaye Nettippakarana-tika Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1 ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.1.1 ganthārambhakathāvaṇṇanā) ratanattayavandanā saṃvaṇṇetabbassa dhammassa

ĐỌC CHI TIẾT

MAJJHIMANIKAYE MAJJHIMAPANNASATIKA

Majjhimanikaye Majjhimapannasatika Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti daṭṭhabbaṃ, na campakarukkhānaṃyeva nīlādipañcavaṇṇakusumatāyāti vadanti. Bhagavā kusumagandhasugandhe campakavane viharatīti

ĐỌC CHI TIẾT

MAJJHIMANIKAYE MULAPANNASA-TIKA

Majjhimanikaye Mulapannasa-tika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā

ĐỌC CHI TIẾT

MAJJHIMANIKAYE UPARIPANNASA-TIKA

Majjhimanikaye Uparipannasa-tika Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññānubhāvappattāya jutiyā jotenti

ĐỌC CHI TIẾT

SAMYUTTANIKAYE KHANDHAVAGGATIKA

Samyuttanikaye Khandhavaggatika Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘bhaggā’’tveva vuccatīti katvā vuttaṃ ‘‘evaṃnāmake janapade’’ti, evaṃ bahuvacanavasena laddhanāme’’ti

ĐỌC CHI TIẾT

SAMYUTTANIKAYE MAHAVAGGATIKA

Samyuttanikaye Mahavaggatika Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito

ĐỌC CHI TIẾT

SAMYUTTANIKAYE NIDANAVAGGATIKA

Samyuttanikaye Nidanavaggatika Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ

ĐỌC CHI TIẾT

SAMYUTTANIKAYE SAGATHAVAGGATIKA

Samyuttanikaye Sagathavaggatika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE DHAMMASANGANI-ANUTIKA

Abhidhammapitake Dhammasangani-anutika Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi dhammasaṃvaṇṇanāya ādimhi satthari

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE DHAMMASANGANI-MULATIKA

Abhidhammapitake Dhammasangani-mulatika Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi dhammasampaṭipatti mahato ca atthassa

ĐỌC CHI TIẾT

ABHIDHAMMAPITAKE

Abhidhammapitake Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho

ĐỌC CHI TIẾT