ANGUTTARANIKAYE ATTHAKANIPATA-TIKA

Anguttaranikaye Atthakanipata-tika Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci

ĐỌC CHI TIẾT

VINAYAVINICCHAYO

Vinayavinicchayo 1. Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Bhavābhāvakaraṃ dhammaṃ, gaṇañceva niraṅgaṇaṃ. 2. Bhikkhūnaṃ bhikkhunīnañca, hitatthāya samāhito; Pavakkhāmi samāsena, vinayassavinicchayaṃ. 3. Anākulamasaṃkiṇṇaṃ,

ĐỌC CHI TIẾT

VINAYAVINICCHAYATIKA

Vinayavinicchayatika (Ka) Ādiccavaṃsambarapātubhūtaṃ; Byāmappabhāmaṇḍaladevacāpaṃ; Dhammambunijjhāpitapāpaghammaṃ; Vandāmahaṃ buddha mahambuvantaṃ. (Kha) Pasannagambhīrapadāḷisotaṃ; Nānānayānantataraṅgamālaṃ; Sīlādikhandhāmitamacchagumbaṃ; Vandāmahaṃ dhamma mahāsavantiṃ. (Ga) Sīloruvelaṃ dhutasaṅkhamālaṃ; Santosatoyaṃ samathūmicittaṃ;

ĐỌC CHI TIẾT

VINAYAPITAKE VINAYALANKARA-TIKA

Vinayapitake Vinayalankara-tika Yo loke lokaloko varataraparado rājarājaggajañño; Ākāsākārakāro paramaratirato devadevantavajjo. Saṃsārāsārasāro sunaranamanato mārahārantaraṭṭho; Lokālaṅkārakāro atisatigatimā dhīravīrattarammo. Tải Sách Ebook Tại

ĐỌC CHI TIẾT

VINAYAPITAKE VIMATIVINODANI-TIKA

Vinayapitake Vimativinodani-tika Karuṇāpuṇṇahadayaṃ, sugataṃ hitadāyakaṃ; Natvā dhammañca vimalaṃ, saṅghañca guṇasampadaṃ. Vaṇṇanā nipuṇāhesuṃ, vinayaṭṭhakathāya yā; Pubbakehi katā nekā, nānānayasamākulā. Tattha kāci

ĐỌC CHI TIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA – 2

Vinayapitake Saratthadipani-tika – 2 Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase

ĐỌC CHI TIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ; Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ. Uḷārapuññatejena, katvā sattuvimaddanaṃ; Pattarajjābhisekena, sāsanujjotanatthinā. Nissāya sīhaḷindena, yaṃ parakkamabāhunā;

ĐỌC CHI TIẾT

PACITTIYAYOJANA – VINAYAPITAKE PACITYADIYOJANA-TIKA

Pacittiyayojana – Vinayapitake Pacityadiyojana Khuddakānanti sukhumāpattipakāsakattā appakānaṃ, gaṇanato vā pacurattā bahukānaṃ. Yesaṃ sikkhāpadānanti sambandho. ‘‘Yesa’’nti padaṃ ‘‘saṅgaho’’ti pade sāmyatthachaṭṭhī. Saṅgahīyate

ĐỌC CHI TIẾT

KANKHAVITARANIPURANA-TIKA

Kankhavitaranipurana-tika Vippasannenāti vividhappasannena. Kathaṃ? ‘‘Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā’’ti (a. ni. 5.10) evamādinā. ‘‘Cetasā’’ti vuttattā tīsu vandanāsu

ĐỌC CHI TIẾT