KANKHAVITARANIPURANA-TIKA

Kankhavitaranipurana-tika Vippasannenāti vividhappasannena. Kathaṃ? ‘‘Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā’’ti (a. ni. 5.10) evamādinā. ‘‘Cetasā’’ti vuttattā tīsu vandanāsu

ĐỌC CHI TIẾT

PACITTIYAYOJANA – VINAYAPITAKE PACITYADIYOJANA-TIKA

Pacittiyayojana – Vinayapitake Pacityadiyojana Khuddakānanti sukhumāpattipakāsakattā appakānaṃ, gaṇanato vā pacurattā bahukānaṃ. Yesaṃ sikkhāpadānanti sambandho. ‘‘Yesa’’nti padaṃ ‘‘saṅgaho’’ti pade sāmyatthachaṭṭhī. Saṅgahīyate

ĐỌC CHI TIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ; Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ. Uḷārapuññatejena, katvā sattuvimaddanaṃ; Pattarajjābhisekena, sāsanujjotanatthinā. Nissāya sīhaḷindena, yaṃ parakkamabāhunā;

ĐỌC CHI TIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA – 2

Vinayapitake Saratthadipani-tika – 2 Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase

ĐỌC CHI TIẾT

VINAYAPITAKE VIMATIVINODANI-TIKA

Vinayapitake Vimativinodani-tika Karuṇāpuṇṇahadayaṃ, sugataṃ hitadāyakaṃ; Natvā dhammañca vimalaṃ, saṅghañca guṇasampadaṃ. Vaṇṇanā nipuṇāhesuṃ, vinayaṭṭhakathāya yā; Pubbakehi katā nekā, nānānayasamākulā. Tattha kāci

ĐỌC CHI TIẾT

VINAYAPITAKE VINAYALANKARA-TIKA

Vinayapitake Vinayalankara-tika Yo loke lokaloko varataraparado rājarājaggajañño; Ākāsākārakāro paramaratirato devadevantavajjo. Saṃsārāsārasāro sunaranamanato mārahārantaraṭṭho; Lokālaṅkārakāro atisatigatimā dhīravīrattarammo. Tải Sách Ebook Tại

ĐỌC CHI TIẾT

VINAYAVINICCHAYATIKA

Vinayavinicchayatika (Ka) Ādiccavaṃsambarapātubhūtaṃ; Byāmappabhāmaṇḍaladevacāpaṃ; Dhammambunijjhāpitapāpaghammaṃ; Vandāmahaṃ buddha mahambuvantaṃ. (Kha) Pasannagambhīrapadāḷisotaṃ; Nānānayānantataraṅgamālaṃ; Sīlādikhandhāmitamacchagumbaṃ; Vandāmahaṃ dhamma mahāsavantiṃ. (Ga) Sīloruvelaṃ dhutasaṅkhamālaṃ; Santosatoyaṃ samathūmicittaṃ;

ĐỌC CHI TIẾT

VINAYAVINICCHAYO

Vinayavinicchayo 1. Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Bhavābhāvakaraṃ dhammaṃ, gaṇañceva niraṅgaṇaṃ. 2. Bhikkhūnaṃ bhikkhunīnañca, hitatthāya samāhito; Pavakkhāmi samāsena, vinayassavinicchayaṃ. 3. Anākulamasaṃkiṇṇaṃ,

ĐỌC CHI TIẾT

ANGUTTARANIKAYE ATTHAKANIPATA-TIKA

Anguttaranikaye Atthakanipata-tika Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci

ĐỌC CHI TIẾT

ANGUTTARANIKAYE DUKANIPATA-TIKA

Anguttaranikaye Dukanipata-tika Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ, yaṃ bilaṅgantipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā bilaṅgathālikā,

ĐỌC CHI TIẾT

ANGUTTARANIKAYE EKAKANIPATA-TIKA

Anguttaranikaye Ekakanipata-tika Anantañāṇaṃ karuṇāniketaṃ, Namāmi nāthaṃ jitapañcamāraṃ; Dhammaṃ visuddhaṃ bhavanāsahetuṃ, Saṅghañca seṭṭhaṃ hatasabbapāpaṃ. Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ; Dīpasmiṃ tambapaṇṇimhi,

ĐỌC CHI TIẾT

ANGUTTARANIKAYE PANCAKANIPATA-TIKA

Anguttaranikaye Pancakanipata-tika Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ – ‘‘assaddhiye na kampatī’’ti. Saṃkhittasuttavaṇṇanā

ĐỌC CHI TIẾT

DIGHANIKAYE MAHAVAGGATIKA

Dighanikaye Mahavaggatika Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso ‘‘karerimaṇḍapo’’ti adhippeto. Dvāreti dvārasamīpe. Dvāre ṭhitarukkhavasena aññatthāpi samaññā atthīti dassetuṃ ‘‘yathā’’tiādi vuttaṃ.

ĐỌC CHI TIẾT

DIGHANIKAYE PATHIKAVAGGATIKA

Dighanikaye Pathikavaggatika Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Mallesūti

ĐỌC CHI TIẾT

DIGHANIKAYE SILAKKHANDHAVAGGAABHINAVATIKA

Dighanikaye Silakkhandhavaggaabhinavatika Yo desetvāna saddhammaṃ, gambhīraṃ duddasaṃ varaṃ; Dīghadassī ciraṃ kālaṃ, patiṭṭhāpesi sāsanaṃ.1. Vineyyajjhāsaye chekaṃ, mahāmatiṃ mahādayaṃ; Natvāna taṃ sasaddhammagaṇaṃ

ĐỌC CHI TIẾT