MOGGALLĀNA PAÑCIKĀ ṬĪKĀ

Moggallāna pañcikā ṭīkā Icceva manavasesa mattano bhayādyūpaddavopaghābhakarasāmatthiya yogena sakalajjhattikabāhiyantarāya nivāraṇa madhippetasiddhi visesa mabhikaṅkhiya ratanattaya visayabhūtaṃ taṃsādhane kantanidāna bhūtassa ālokiyayātisayaguṇavisesayuttassa mahato

ĐỌC CHI TIẾT

Padarūpasiddhi

Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ, Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ karissaṃ, Byattaṃ sukaṇḍaṃ padarūpasiddhiṃ Tải

ĐỌC CHI TIẾT

SADDANĪTIPPAKARAṆAṂ (PADAMĀLĀ)

Saddanītippakaraṇaṃ (padamālā) Ganthārambhakathā Dhīrehi magganāyena, yena buddhena desitaṃ; Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ. Taṃ namitvā mahāvīraṃ, sabbaññuṃ lokanāyakaṃ; Mahākāruṇikaṃ seṭṭhaṃ,

ĐỌC CHI TIẾT

SUBODHĀLAṄKĀRAṬĪKĀ

Subodhālaṅkāraṭīkā Ganthārambhakathā Yo pādanīrajavarodararādhitena […rādikena (ka.)], Lokattayena’vikalena nirākulena; Viññāpayī nirupameyyatamattano taṃ, Vande munindamabhivandiya vandanīyaṃ. Patto sapattavijayo jayabodhimūle, Saddhammarājapadaviṃ yadanuggahena; Sattāpasatta

ĐỌC CHI TIẾT

ANUDĪPANĪPĀṬHA

Anudīpanīpāṭha Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ; Karissāmi paramattha-dīpaniyā nudīpaniṃ. [Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha attho duvidho padhānatthoca pariyāyatthoca. Tattha padhānattho

ĐỌC CHI TIẾT

NIRUTTIDĪPANĪPĀṬHA

Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa, dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa saṅghañca, visuddhavaṇṇabhājanaṃ. 3. Moggallāno mahāñāṇī,

ĐỌC CHI TIẾT

DHAMMANĪTI

Dhammanīti Vanditvā ratanaṃ seṭṭhaṃ, nissāya pubbake garuṃ; Nitidhammaṃpavakkhāmi, sabbalokasukhāvahaṃ. 2. Ācariyocasippañca, paññāsutaṃkathādhanaṃ; Desocanissayomittaṃ, dujjanosujanobalaṃ. 3. Itthīputtocadāsoca, gharāvāsokatākato; Ñātabbocaalaṅkāro, rājadhammopasevako; Dukādimissakoceva,

ĐỌC CHI TIẾT